首页| 论坛|消息
主题:论原始佛教的语言----季羡林(重点摘录)
古莲子发表于 2011-08-06 02:31
我们知道,佛教从很古的时代起就分成了许多派别。各派都或多或少地有自己的经典。现在流传下来的大体上有四类:第一、用巴利文写成的;第二、用其它中世印度文写成的;第三、用所谓混合梵文写成的;第四、用梵文写成的。这些经典,所属的宗派不同、使用的文字不同、写成的时代不同、保留下来的数量不同、流行的地区不同,不同之点是很多的,但是有一点却是相同的:其中有很多篇章是逐字逐句完全相同的,不同的地方只表现在语言的特点上。
  这样的例子是不胜枚举的,过去有很多梵文、巴利文学者在这方面方做了不少钻研工作。为了说明问题起见,我在这里举出几个例子来:?
  巴利文Suttanipāta 431:?
  a?umattena ’pi puññena attho mayha? na vijjati|?
  yesañ ca attho puññāna? te māro vattum arahati∥??
  Lalitavistara 261 18:?
  a?umātra? hi me pu?yair artho māra na vidyate|?
  artho ye?ā? tu pu?yena tān eva? vaktum?arhasi∥??
  Mahāvastu Ⅱ, 238, 17:?
  a?umātrai? pu?yai? artho mahya? na vidyati│?
  ye?ā? tu artho pu?yehi katha? tā? māra adyasi‖??
  第一首诗是用巴利文写成的,第二首和第三首都属于混合梵文的范围,这是语言方面的不同。巴利文是小乘上座部(Theravāda)的经典语言,Lalitavistara(大略与汉译佛典里面的《佛说普曜经》和《方广大庄严经》相当)是大乘的最广大经(vaipulyasūtra)之一,而Mahāvastu则是属于摩诃僧祗部(Mahāsā?ghika)的超世部(Lokottaravādin)的律。这是宗派方面的不同。尽管有这些不同,但是这三首诗却是如此地相似;除了个别的例外以外,简直是逐句逐字相当。我们只能承认,它们是从一个共同的来源里衍变出来的。没有其它的可能。至于这个共同来源是否就是三者之一,那是另一个问题。?
  在佛典里面,偈颂由于本身易于背诵,所以也就容易辗转传袭。但是这种现象却决不限于偈颂;在散文里面也同样可以找到。??
  巴利文Dīgha Nikāya ??
  Ekodakī-bhūta? kho pana Vase??hā tena samayena hoti andhakāro andhakāra-timisa. Navcandima-suryā paññāyanti, na nakkhattāni tāraka-rūpāni paññāyanti, na rattin-divā paññāyanti na māsaddha-māsā pañ-ñāyanti, na utu-sa?vaccharā paññāyanti, na itthipumā paññāyanti. Sattā Sattā tv eva sa?khya? gacchanti. Atha kho tesa? Vāse??ha sattāna? kadāci karahaci dīghassa addhuno accayena rasa-pathavī udakasmi? samatāni. Seyyathā pi nāma payasotattassa nibhāyamānassa upari santānaka? hoti, eva? eva? pātur ahosi. Sā ahosi va??asampannā gandhasampannā rasa-sampannā, seyyathā pi nāma-sampanna? vā sappi, sampannam vā navanīta?, eva? va??ā ahosi; seyyathā pi nāma khuddamadhu anelaka? eva? assādā ahosi.
  Mahāvastu(I,339,1~9)?
  Ime candramasūryā loke na prajñāyensu?|candramasūryehi loke aprajñāyantehi tārakarūpā loke na prajñāyensu?|tārakarūpehi loke aprajñāyantehi nak?atrapathā loke na prajñāyensuh|nak?atrapathehi loke na prajñāyantehi rātri?divā loke na prajñayensu?|rātri?divehi loke na prajñāyantehi māsārdhamāsā loke na prajñāyensu? |māsārdhamāse?u loke aprajñāyamāne?u ?tusa?vatsarā loke na prajñāyante︱︳dharmatā khalu bhik?avo ya? te?ā? satvānā? svaya? prabhā?āmantarīk?a carā?ā? yāvadyenakāma?gatānā?︱︳ayam api mahāp?thivī udakahrada? viya samudāgacchet︱︳sā cābhūd var?asampannā rasasampannā sayyathāpi nāma k?udra? madhvane?aka? evamāsvādo sayyathāpi nāma k?īrasantāna? vā sarpisantāna? vā eva? var?apratibhāso∥?
  Dīgha Nikāya是用巴利文写成的,而Mahāvastu则正如上面说过的,是用混合梵文写成的。但是上面举出的这一段散文,却是这样相似。只要加以分析比较,立刻就可以看出两者的关系是非常密切的。
  上面举的两个例子是从不同的佛典里选出来的。在同一部佛典不同语言的各种本子中,也可以找到这种现象。我也举一个例子。?
  在巴利文Dhammapada(《法句经》)里,有许多偈颂可以在驴唇体(《法句经》)的残卷里找到。??
  Dhammapada,27:?
  mā pamādam anuyuñjetha mā kāmaratisanthava?|?
  appamatto hi jhāy
下一页 (1/5)
回帖(1):
1楼:

全部回帖(1)»
最新回帖
收藏本帖
发新帖